B 352-19 Vivāhadīpikā on Vivāhavṛndāvana
Manuscript culture infobox
Filmed in: B 352/19
Title: Vivāhavṛndāvana
Dimensions: 26.5 x 10.9 cm x 83 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2602
Remarks:
Reel No. B 352/19
Inventory No. 88716
Title Vivāhadīpikā
Remarks a commentary on Vivāhavṛndāvana
Author Gaṇeśadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, missing fols. 69r–78v
Size 27.0 x 10.5 cm
Binding Hole
Folios 73
Lines per Folio 11–12
Foliation figures in the both middle margin and somtimes it appears on upper left-hand and lower right-hand margin vivāha. ṭī. and word rāma
Place of Deposit NAK
Accession No. 5/2602
Manuscript Features
incomplete, missing fols. 69r–78v; text appears from fol. 4r.
On the margin of exp. 2t is written (śrīkṛṣ)ṇajośī rāmanagara
blank fol. 10v,
Excerpts
Beginning
/// śrīḥ śobhā yasmin navasaṃniveśe sa tathā
samāsāṃtavidher anityatvāt | kapratyayābhāvaḥ sānurāgaparasparāloka///nāṃ calau caṃcalau calaṃtau ceti jātiḥ lajjākulatayā nayanāṃcalābhyāṃ evāvalokanaṃ yuktaṃ sa kaḥ yatra sanniveśe śṛṃgā///[ra]maṇikaustubharaśmiguṃphaḥ
aṃjulagrathanamaṃgalam ācacāra ācīrṇavān śṛṃgārasya hāraḥ śṛṃgārahāraḥ tasya maṇiḥ [(śṛṃgā)]rahāramaṇiḥ sa ca kaustubhaś ca śṛṃgā⟨ha⟩rahāramaṇikaustubhau tayo (!) raśmayaḥ teṣāṃ gumphaḥ gumphagrathane gumphanaṃ gumphaḥ (fol. 4r1–4)
End
anuṣṭup yatra kumārī kāṃkṣiṇī varaṃ varītum ichati (!) tatra śunaḥ
śunakasya dakṣiṇāṃ svakīyadakṣiṇabhāgagatir iṣṭā śubhā yatra varaḥ
enāṃ kumārīṃ vuvūrṣati varitum ichati (!) tatra śunor gatir adakṣiṇā svasya vāmabhāge cet tadā śubhā athopaśrutiśakunam āha
āropyākṣatapūrite gaṇapatiṃ prasthādhipātre śanaiḥ
saṃmārjanyavaveṣṭite yuvatayas tisraḥ sa kanyā niśiḥ 59
śārdūlavikrīḍitam- (fol. 87v6–9)
Sub-colophon
iti śrīsakalāgamācāryaśrīkeśavasaṃvatsarātmajagaṇeśadaivajñaviracitāyāṃ vivāhavṛṃdāvanaṭīkāyāṃ vivāhadīpikāyāṃ grahayogādibalābalādhyāyaḥ (fol. 80v8–9)
Microfilm Details
Reel No. B 352/19
Date of Filming 06-10-1972
Exposures 80
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 7v–8r, 58v–59r
Catalogued by MS
Date 21-04-2008